बालबालिकाको सातो फुक्ने मन्त्र

 श्री गणेशाय नमः ।

अव्यादजोऽङ्घ्रि मणिमांस्तव जान्वथोरू

यज्ञोऽच्युतः कटितटं जठरं हयास्यः ।

हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं

विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥ १॥

चक्र्यग्रतः सहगदो हरिरस्तु पश्चात्

त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च ।

कोणेषु शङ्ख उरुगाय उपर्युपेन्द्रस्

तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥ २॥

इन्द्रियाणि हृषीकेशः प्राणान्नारायणोऽवतु ।

श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ ३॥

पृश्निगर्भस्तु ते बुद्धिमात्मानं भगवान्परः ।

क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥ ४॥

व्रजन्तमव्याद्वैकुण्ठ आसीनं त्वां श्रियः पतिः ।

भुञ्जानं यज्ञभुक्पातु सर्वग्रहभयङ्करः ॥ ५॥

डाकिन्यो यातुधान्यश्च कुष्माण्डा येऽर्भकग्रहाः ।

भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ॥ ६॥

कोटरा रेवती ज्येष्ठा पूतना मातृकादयः ।

उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः ॥ ७॥

स्वप्नदृष्टा महोत्पाता वृद्धबालग्रहाश्च ये ।

सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः ॥ ८॥

॥ इति श्रीमद्भागवते दशमस्कन्धे गोपीकृतबालरक्षा समाप्ता ॥

बालबालिकाको सातो फुक्ने मन्त्र


यस पछि यस अघि
No Comment
प्रतिक्रिया दिनुहोस्
comment url